सामग्री पर जाएँ

कच्छमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कच्छ इत्यस्मात् पुनर्निर्दिष्टम्)
कच्छमण्डलम्

કચ્છ જિલ્લો

Kutch District
मण्डलम्
गुजरातराज्ये कच्छमण्डलम्
गुजरातराज्ये कच्छमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters भुज
Area
 • Total ४५,६५२ km
Population
 (२०११)
 • Total २०,९२,३७१
Languages
 • Official गुजराती, हिन्दी
Website kutch.gujarat.gov.in

कच्छमण्डलम् (गुजराती: કચ્છ જિલ્લો, आङ्ग्ल: Kutch District) इत्येतत् गुजरातराज्यस्य किञ्चन प्रमुखं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति भुज इति नगरम् । न केवलं गुजरातराज्ये अपि तु समग्रे भारते इदं मण्डलं विशालतमम् अस्ति । अस्य मण्डलस्य आकारः कच्छपसदृशः अस्ति इत्यतः अस्य मण्डलस्य 'कच्छ' इति नाम ।

भौगोलिकम्[सम्पादयतु]

कच्छमण्डलस्य विस्तारः ४५,६५२ चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य पश्चिमभागे वर्तते । अस्य मण्डलस्य पूर्वे बनासकाठामण्डलं, पाटणमण्डलं च, पश्चिमे अरब्बीसमुद्रः, उत्तरे पाकिस्तानदेशः, दक्षिणे 'गल्फ् आफ् कच्छ' अस्ति । अस्मिन् मण्डले ५८७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । गुजरातराज्ये विद्यमानः रणः, कच्छस्य लघुरणः च अस्मिन्नेव मण्डले अन्तर्भवति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् अस्य मण्डलस्य जनसङ्ख्या २०,९२,३७१ अस्ति । अत्र १०,९६,७३७ पुरुषाः ९,९५,६३४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३२.१६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०८ अस्ति । अत्र साक्षरता ७०.५९% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- १ अबडासा २ अञ्जार ३ भचाउ ४ भुज ५ गान्धीधाम ६ लखपत ७ माण्डवी ८ मुन्द्रा ९ नखत्राणा १० रापर

कृषिः वाणिज्यं च[सम्पादयतु]

कलायः, 'बाजरा', कार्पासः, 'जवार्', खर्जूरः, एरण्डं, तन्तुभः ('मस्टर्ड्'), 'सिलियम्' ('इसब्गुल्'), जीरकः, वृन्ताकं, पपितफलम्, आम्रफलं, कदलीफलं, चिकूफलं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु खर्जूरस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । लवणोत्पादनं, 'एञ्जिनियरिङ्ग्', समुद्ररासायनिकानाम् उद्यमः, 'सिरेमिक्स्', नौकाश्रयसम्बद्धाः उद्यमाः, रासायनिकोद्यमः, वस्त्रोत्पादनं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

धोलावीरायां विद्यमानं सिन्धूदरीसंस्कृतिस्थानम् ('इण्डस् व्याली सिविलिजेषन् सैट्'), 'आइना महल्' (पुरातनं राजगृहं), 'प्राग् महल्' (नूतनं राजगृहं), कच्छ-सङ्ग्रहालयः, कोटेश्वरः, लखपत्, भद्रेश्वरमन्दिरं, स्वामिनारायणमन्दिरं, वन्यगर्दभधाम, 'चिङ्कारा'धाम, नारायणसरोवरपक्षिधाम, कच्छ-मरु-वन्यजीविधाम, कच्छ-'बस्टर्ड्'-धाम, माण्डवीसागरतटः च अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.chped.com/w/index.php?title=कच्छमण्डलम्&oldid=458254" इत्यस्माद् प्रतिप्राप्तम्