सामग्री पर जाएँ

बाबर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बाबर् इत्यस्मात् पुनर्निर्दिष्टम्)

मुगलसाम्राज्यस्य स्थापकः साम्राट्। लोधीराजवंशस्य अन्तिमं राजानम् (इब्राहिम् लोधि) पाणिपत्युद्धे विजित्य भारतस्य साम्रात् अभूत्। साम्राट् बाबरः जाहिरुद्दीन मुहम्मद बाबर (१४ फरवरी १४८३ – २६ दिसम्बर १५३०) भारतीय उपमहाद्वीपे मुगलसाम्राज्यस्य संस्थापकः आसीत् । सः क्रमशः पितुः मातुः च माध्यमेन तैमूर-चंगेजखानयोः वंशजः आसीत् । फर्गाना उपत्यकायां (वर्तमानस्य उज्बेकिस्तानदेशे) अण्डिजान्-नगरे जन्म प्राप्य बाबरः उमरशेख मिर्जा (१४५६–१४९४, १४६९ तः १४९४ पर्यन्तं फर्गाना-राज्यस्य राज्यपालः) ज्येष्ठः पुत्रः, तैमूरस्य (१३३६– १४९४) प्रपौत्रः च आसीत् । १४०५) इति । बाबरः द्वादशवर्षीयः सन् १४९४ तमे वर्षे तस्य राजधानी अख्सिकेन्ट्-नगरे फर्गाना-नगरस्य सिंहासनं आरुह्य विद्रोहस्य सामनां कृतवान् । सः वर्षद्वयानन्तरं समरकन्दं जित्वा ततः शीघ्रमेव फर्गानाम् अपहृतवान् । फेर्गाना इत्यस्य पुनः विजयस्य प्रयासे सः समरकन्दस्य नियन्त्रणं त्यक्तवान् । १५०१ तमे वर्षे मुहम्मदशायबनीखानः तं पराजितवान् तदा तस्य द्वयोः प्रदेशयोः पुनः ग्रहणस्य प्रयासः असफलः अभवत् । १५०४ तमे वर्षे सः काबुलं जित्वा उलुघबेगद्वितीयस्य शिशुवारिसस्य अब्दुर रजाक् मिर्जा इत्यस्य कथितशासनस्य अधीनं आसीत् । बाबरः सफवी-शासकेन इस्माइल-प्रथमेण सह साझेदारीम् अकरोत्, समरकन्द्-सहितस्य तुर्की-देशस्य केचन भागाः पुनः जित्वा पुनः तस्य अन्याः नवजिताः भूमिः च शेयबानिड्-जनानाम् कृते नष्टः अभवत्

तस्मै फिरदावस् मकानी ('स्वर्गनिवासः') इति सम्माननाम अपि दत्तम् ।[सम्पादयतु]

"https://sa.chped.com/w/index.php?title=बाबर&oldid=484615" इत्यस्माद् प्रतिप्राप्तम्