सामग्री पर जाएँ

आधिकारिकभाषासु भारतस्य नामानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतस्य तस्य भाषावैविध्यमभिव्यञ्जयन् अनेकानि आधिकारिकनामानि सन्ति । यथा भारतस्य संविधानस्य अनुच्छेदः ३४३, हिन्दीभाषा देवनागरीलिप्यां भारतस्य आधिकारिकभाषा अस्ति, आङ्ग्लभाषायां सहायकभाषायाः स्थितिः अस्ति च, देशस्य कृते च राष्ट्रभाषा नास्ति ।[१][२][३] हिन्दी रोमनीकरणे हण्टेरियन्-लिप्यन्तरणस्य प्रयोगः भवति, या "रोमनीकरणस्य भारतदेशे राष्ट्रियव्यवस्था", भारतसर्वकारेण आधिकारिकरूपेण प्रयुक्तः च अस्ति। भारतस्य संविधानस्य अष्टम अनुसूचीयां २२ भाषाणां सूची अस्ति । एतानि "अनुसूचितभाषा" इति निर्दिष्टानि सन्ति,[४] एतेषां मान्यता, स्थितिः, आधिकारिकं प्रोत्साहनं च दीयते ।

हिन्दी आङ्ग्लभाषा च[सम्पादयतु]

हिन्दीभाषायाम् आङ्ग्लभाषायां च पूर्णानि लघु च आधिकारिकनामानि
भाषा आधिकारिक लघुरूपम् आधिकारिक पूर्णरूपम्
हिन्दी
देवनागरी भारत भारत गणराज्य
लिप्यन्तरणम् भारत् भारत् गणराज्य
आङ्ग्ल
लातिनीलिपिः India Republic of India
लिप्यन्तरणम् इण्डिया रिपब्लिक् ऑफ़् इण्डिया

अनुसूचितभाषाः[सम्पादयतु]

भारतस्य संविधानस्य सप्तदशमभागेन मान्यताप्राप्तभाषासु "भारतम्" इत्यस्य लघुनाम, "भारत गणराज्यम्" इत्यस्य पूर्णंनाम
भाषा भारतम् इत्यस्य आधिकारिकलघुनाम भारत गणराज्यम् इत्यस्य आधिकारिकपूर्णंनाम
आधिकारिक नाम लिपिः नाम भाषा लिपिः लिप्यन्तरणम् भाषा लिपिः लिप्यन्तरणम्
असमिया बाङ्गला-असमिया ভাৰত भारॉत् (भारत्) ভাৰত গণৰাজ্য भारॉत् गॉनॉराज़्यॉ (भारत् गनराज्य)
उर्दू नस्तालीकशैल्यां फारसी-अरबी ہندوستان हिन्दुस्तान् جمہوریہ ہندوستان जम्हूरिया हिन्दुस्तान्
ओडिया ओडिया ଭାରତ भारत ଭାରତ ଗଣରାଜ୍ୟ भारत गणराज्य
कन्नड कन्नड ಭಾರತ भारत ಭಾರತ ಗಣರಾಜ್ಯ भारत गणराज्य
काश्मीरी नस्तालीकशैल्यां फारसी-अरबी ہِندوستان हिन्दोस्तान् جۆمہوٗرِیہَ ہِندوستان जम्हूरिया हिन्दोस्तान्
देवनागरी भारत भारत् भारत गनराज भारत् गनराज्
शारदा 𑆨𑆳𑆫𑆠 भारत् 𑆨𑆳𑆫𑆠 𑆓𑆤𑆫𑆳𑆘 भारत् गनराज्
कोङ्कणी देवनागरी भारत भारत भारत गणराज्य भारत् गण्राज्य
गुजराती गुजराती ભારત भारत् ભારતીય ગણતંત્ર भार्तिय गण्तान्त्रा
डोगरी देवनागरी भारत भारत् भारत गणराज्य भारत् गन्राज्य
तमिळ् तमिळ् பாரதம்[५] पारतम् (भारतम्) பாரதக் குடியரசு पारतक् कुटियरचु (भारतक् कुटियरचु)
तेलुगु तेलुगु భారతదేశం भारतदेशं భారత గణతంత్ర రాజ్యము भारत गणतन्त्र राज्यमु
नेपाली देवनागरी भारत भारत् गणतन्त्र भारत गणतन्त्र भारत्
पञ्जाबी गुरुमुखी ਭਾਰਤ भारत् ਭਾਰਤ ਗਣਰਾਜ भारत् गण्राज्
बाङ्गला बाङ्गला-असमिया ভারত भारॊत् (भारत्) ভারতীয় প্রজাতন্ত্র भारॊतीयॊ प्रॊजातॉन्त्रॊ (भारतीय प्रजातन्त्र)
बोडो देवनागरी भारत भारॉत् (भारत) भारत गणराज्य भारॉत् गॉनॉराज्यॉ (भारत् गनराज्य)
मणिपुरी (मीतै) बाङ्गला-असमिया ভারত भारॉत् (भारत) ভারত গণরাজ্য भारॉत् गॉणॉराज्यॉ (भारत् गणराज्य)
मीतै ꯏꯟꯗꯤꯌꯥ इन्दिया
मराठी बाळबोधशैल्यां देवनागरी भारत भारत् भारतीय प्रजासत्ताक भारतीय प्रजासत्ताक्
मलयाळम् मलयाळम् ഭാരതം भारतं ഭാരതീയ മഹാരാജ്യം भारतीय महाराज्यं
मैथिली देवनागरी भारत भारत् भारत गणराज्य भारत् गणराज्य
सान्ताली ओल्-चिकी ᱥᱤᱧᱚᱛ सिञॉत् ᱥᱤᱧᱚᱛ ᱨᱮᱱᱟᱜ ᱟᱹᱯᱱᱟᱹᱛ सिञॉत् रॆनाग् अप्नत्
देवनागरी भारोत[६] भारॊत् (भारत्)
संस्कृतम् देवनागरी भारतम् भारतगणराज्यम्
सिन्धी देवनागरी भारत भारत् भारत गणतन्त्र भारत् गणतन्त्र
फारसी-अरबी ڀارت جمھوريا ڀارت जम्हूरिया भारत्
हिन्दी देवनागरी भारत भारत भारत गणराज्य भारत् गणराज्य

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Constitution of India" [भारतस्य संविधानम्]. Archived from the original on २ अप्रैल २०१२. आह्रियत २१ मार्च २०१२. 
  2. "Department of official Language | Government of India" [आधिकारिकभाषाविभागः | भारतसर्वकारः]. Archived from the original on १ अक्तुबर २०१४. 
  3. Salzmann, Zdenek; Stanlaw, James; Adachi, Nobuko (८ जुलाई २०१४). Language, Culture, and Society: An Introduction to Linguistic Anthropology [भाषा, संस्कृतिः, समाजः च - भाषिकमानवशास्त्रस्य परिचयः]. Westview Press. ISBN 9780813349558 – via Google Books. 
  4. Languages Included in the Eighth Schedule of the Indian Constution (भारतीयसंविधानस्य अष्टमसूचिकायां समाविष्टाभाषाः) Archived २०१६-०६-०४ at the Wayback Machine
  5. "பாரதம், இந்தியா... ஒரே நாடு இரண்டு பெயர்... காரணம் என்ன?" [भारतम्, इण्डिया ... एकस्यैव देशस्य नामद्वयम् ... किं कारणम् ?]. Archived from the original on 2021-10-19. आह्रियत 2022-04-07. 
  6. "Internationalized Domain Names (IDNs) | Registry.In". www.registry.in. आह्रियत २२ मार्च २०२०.