सामग्री पर जाएँ

आवरणम् (पुस्तकम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ಆವರಣ
आरवरणम्  
लेखकः एस् एल् भैरप्प
देशः भारतम्
भाषा कन्नड
प्रकारः काल्पनिकः
प्रकाशकः साहित्य भाण्डार, बालेपेट्, बेङ्गळूरु
प्रकाशनतिथिः 2007
माध्यमप्रकारः मुद्रितम् (कर्गद-कोरकयुक्तम्)
आई॰ऍस॰बी॰ऍन॰ 9781536682830
ओ॰सी॰एल॰सी॰ क्र॰ 969827460
पूर्ववर्ती मन्द्र
उत्तरवर्ती कवलु

आरवरणम् (ಆವರಣ) इति २००७ तमे वर्षे प्रकाशितः कश्चन कन्नड-कथाग्रन्थः वर्तते। एस् एल् भैरप्प अस्य ग्रन्थस्य च लेखकः। आवरणमिति पदम् आवृ धातुनिष्पन्नं, यस्य चार्थः अपह्नुतम् आवृत्तं वा। मुघलसम्म्राट् औरङ्गजेब अस्मिन् ग्रन्थे प्रामुख्येन उपख्यातः। आवरणग्रन्थस्य प्रथमसंस्करणस्य सर्वाः प्रतयः प्रकाशनात्(फेब्रुवरी २००७) प्रागेव विक्रीताः आसन्[१] पञ्चमासाभ्यन्तरे १० मुद्रण-संस्करणानि जातानि आसन्, अतः भारतीयसाहित्येतिहासे अयं ग्रन्थः निदर्शनरूपेन स्थितः। [२]

एस् एल् भैरप्प-महोदयस्य अन्यपुस्तकमिव आवरणमपि प्रसिद्धिं गता। परन्तु बहुवाद-विवाद-चर्चानां केन्द्रमपि जातमिदं पुस्तकं, यथा चान्यानि पुस्तकानि। केचन प्रसिद्धानां बुद्धिजीविनां मतानुसारं आवरणम् जातिवादं तथा च साम्प्रदायिकतत्त्वं प्रोत्साहयति। अनेन समाजस्य विभाजनम् अपि जायेत इति केचन उक्तवन्तः। अपरपक्षे लेखकस्य कथनं यत् सत्यं[३] सर्वदा यथावत् वक्तव्यं, येन पठितारः आत्मानं योजयितुम् शक्नुयुः। अत्र उल्लेखनीयं यत् लेखकेन समालोचनाः समादृताः।

अन्यासु भाषासु आवरणम्[सम्पादयतु]

आवरणपुस्तकमिदं कन्नड-तमिळ्-गुजरातीप्रभृतिभिः भाषाभिः श्रेष्ठविक्रीतपुस्तकरूपेन सम्मानितम्। २०१४ वर्षस्य फेब्रुवरीमासे सन्दीप-बालकृष्णेन अनुदितं आङ्ग्लसंस्करणं प्रकाशितम्[४]

भाषा शीर्षकं ISBN अनुवादकः प्रकाशकः
संस्कृतम् Aavaranam - डा. एच्. आर्. विश्वासः संस्कृतभारती
हिन्दी आवरण 9380146775 प्रधान गुरुदत्त किताबघर प्रकाशन
मराठी Avaran 8184980558 उमा कुलकर्णी Mehta Publishing House
तमिळ् तिरै - श्रीजय वेङ्कटरामण् -
आङ्ग्लभाषा Aavarana: The Veil 8129124882 सन्दीपः बालकृष्णः Rupa Publications India
गुजराती आवरण - सिद्ध दीक्षित् -


कथापात्राणि[सम्पादयतु]

  • लक्ष्मी (अलियास् राजिया)
  • आमीर्(लक्ष्म्याः पतिः)
  • नजीर्(लक्ष्म्याः पुत्र)
  • नरसे गौड्रु/ नरसिंह गौड्रु (लक्ष्म्याः पिता)
  • प्रो. एल् एन् शास्त्री
  • एलिजाबेथ् (एल् एन् शास्त्रिणः पत्नी)
  • दिगन्तः (एल् एन् शास्त्रिणः पुत्रः)
  • अरुणः (एल् एन् शास्त्रिणः पुत्री)


टिप्पणी[सम्पादयतु]

  1. "आवरण by S.L. Bhyrappa". Goodreads. 
  2. "ಬೇಗ ಓದಿ : ಭೈರಪ್ಪನವರ ಹೊಸ ಕಾದಂಬರಿ ‘ಆವರಣ’". Oneindia Kannada (in Kannada). Archived from the original on 6 April 2012. 
  3. "Distorting Indian History – S.L. Bhyrappa". Bharata Bharati. 22 May 2012. 
  4. "Aavarana–The Veil: A Personal Journey". 24 February 2014. Archived from the original on 24 February 2014. आह्रियत 27 May 2018. 

बाह्यसम्पर्काः[सम्पादयतु]

"https://sa.chped.com/w/index.php?title=आवरणम्_(पुस्तकम्)&oldid=481163" इत्यस्माद् प्रतिप्राप्तम्