सामग्री पर जाएँ

कनैयालाल मुनशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कनैयालाल मुनशी
जन्म तस्य जन्म डिसेम्बरमासस्य त्रिंशत् (३०) दिनाड्के १८८७ तमे वर्षे गुजरातराज्यस्य भरुच इति ग्रामे अभवत्
(३०) दिनाड्के १८८७ तमे वर्षे
गुजरात
मृत्युः ८ फेब्रवरी १९७१ Edit this on Wikidata (आयुः ८३)
देशीयता भारतीय्
शिक्षणस्य स्थितिः महाराज सयाजीराव गायकवाड़ विश्वविद्यालय Edit this on Wikidata
वृत्तिः वक़ील, लेखक, पत्रकार, राजनैतिज्ञः, स्वतंत्रता सेनानी&Nbsp;edit this on wikidata
भार्या(ः) लीलावती मुन्शी Edit this on Wikidata
कनैयालाल मुनशी
घनश्याम व्यास
घनश्याम व्यास


कनैयालाल मुनशी कनैयालाल मुनशी गुजरातीभाषायाः प्रसिध्धः नवलकथालेखकः, नाट्यकारः, चिरित्रलेखकः, निबन्धलेखकः, कथालेखकः च आसीत् ।

जन्म, अभ्यासः, व्यवसायः च[सम्पादयतु]

तस्य जन्म डिसेम्बरमासस्य त्रिंशत् (३०) दिनाड्के १८८७ तमे वर्षे गुजरातराज्यस्य भरुच इति ग्रामे अभवत् । तस्य पितुः नाम माणेकलाल तथा मातुः नाम तापीबा आसीत् । १९०१ तमे वर्षे मेट्रिकपरीक्षाम् उत्तीर्य १९१० तमे वर्षे एल.एल.बी. परीक्षाम् उत्तीर्णवान् । १९१३ तमे वर्षे वाककीलव्यवसायः आरंभत् । कनैयालाल माणेकलाल मुनशी इति तस्य नामधेयम् किन्तु क.मा.मुनशी इति नाम्ना सः प्रसिध्धः । तस्य उपनाम घनश्याम व्यास इति आसीत् ।

विशेषपरिचयः[सम्पादयतु]

नवलकथा (कादम्बरी) लेखक रूपेण ख्याति प्राप्तः मुनशीमहोदयः व्यंग्यकटाक्षी रचनाः, ऎतिहासिक नवलकथाः च रचितवान् । तेषु ‘स्वप्नद्रष्टा’, ‘स्नेहसम्भ्रम’, ‘पाटणनीप्रभुता’, ‘गुजरातनो नाथ’, ‘राजाधिराज’, ‘पृथ्वीवल्लभ’, ‘भगवानकौटिल्य’, ‘जयसोमनाथ’ आदिनां समावेशः भवति । पौरणिकम् इतिहासं सम्मुखीकृत्य ‘लोकमहर्षिणी’, ‘भगवानपरशुराम’ तथा अष्ट भागेषु कृष्णावतार सद्रश्य रचनाः कृताः । ‘वावाशेठनुं स्वातंत्र्य’, ‘बेखराबजण’, ‘आग्नाड्कित’, ‘ब्रह्मचर्याश्रम’, ‘पीडाग्रस्तप्रोफेसर’ आदि प्रहसनानि सन्ति । तेन लिखितं ध्रुवस्वामिनीदेवी ऎतिहासिकं नाटकम् अस्ति । ‘अडधे रस्ते’ इति रचनायां तस्य बाल्यकालात् महाविद्यालय जीवनस्य (१९) नवदश वर्षाणां संस्मरणानि सन्ति । ‘सीघांचढाण’ पस्वदश वर्षाणाम् कालाखण्डः तदनन्तरं ‘स्वप्नसिध्धि नी शोधमां’ इत्यत्र त्रयवर्षाणां कालाखण्डः निदुपितः १८८७ तः १९२६ पर्यन्तं बालयकालः, युवावस्था एवं क्रमेण तस्य जीवन संस्मरणानि आत्मकथा रूपेण लिखितानि सन्ति । आड्लभाषायाम् अपि चत्वारिंशत् (४०) ग्रन्थाः प्राप्ताः सन्ति । तस्य शकासात् सत्याग्रहआन्दोलने अग्रेसरः एषः एकः कुशलः अधिवक्तां एवं च इतिहासविद अपि आसीत् किन्तु तस्य ख्यातिः तु लेखक रूपेण अधिका । तस्य नवलकथाः प्रायशः ऎतिहासिक घटनासु आधारिताः सन्ति तथा तस्य स्वनासुं रस-ज्ञान प्रभावः तु स्पष्टः र्दश्यते । चैतन्यपूर्ण, असाधारण शक्तिशालीनां पात्राणाम् आलेखनम् इति तस्य वैशिष्टयम् । - १९०४ तः १९६० पर्यन्तं जीवने विशिष्ट योगदानानि दायित्वानि च । - १९०४ भरुच नगरे निःशुल्ल पुस्तकालयस्य स्थापना - १९१२ ‘भार्गव’ मासिकस्य स्थापना । - १९१५-२० होमरुललीगस्य मन्त्री - १९२२ ‘गुजरात’ इति मासिकीपत्रिकायाः प्रकाशनम् - १९२५ मुम्बई विधानसभायाः विधायकः - १९२६ - १९३० भारतीय राष्ट्रिय कोंग्रेसेप्रवेशः स्वातंत्र्य सङगामे भागम् अवहत् तस्मात् कारावासः । - १९३७ तः १९३९ मुम्बईराज्ये गृहमन्त्रीपदं प्राप्तम् । - १९३८ भारतीय विद्याभवनस्य स्थापना । - १९३८ करांची मध्ये गुजरातीसाहित्य परिषदः अध्यक्षः - १९४२ तः १९४६ महात्मागान्धीमहोदयेन सह मतभेदः कोंग्रेस त्यागः पुनः प्रवेशः च । - १९४६ उदयपुरे अखिलभारत हिन्दी साहित्य परीषदः अध्यक्षः । - १९४८ सोमनाथ मन्दिरस्य जिर्णोद्धारः । - १९४८ हैदराबादस्य भारते विलीनीकरण प्रक्रीयायां महतयोगदानम् - १९५२ तः १९५७ उत्तरप्रदेशस्य राज्यपालः - १९५४ विश्वसंस्कृत परिषदः स्थापना - परिषदः अध्यक्षरूपेण नियुक्तः । - १९५९ ‘समर्पण; इति मासिकीपत्रिकायाः आरमभः कृतः । - १९६० फेब्रुआरी मासस्य अष्टम दिनाड्के (८) १९७१ तमे वर्षे (८३) त्रयाशीति वयसि सः पग्चत्वंगतः

Kanaiyalal Maneklal Munshi 1988 stamp of India
"https://sa.chped.com/w/index.php?title=कनैयालाल_मुनशी&oldid=440054" इत्यस्माद् प्रतिप्राप्तम्