सामग्री पर जाएँ

वडोदरा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बडोदा इत्यस्मात् पुनर्निर्दिष्टम्)
वटोदरमहानगरम्

વડોદરા

Vadodara
Heritage City Vadodara
वडोदरा
वडोदरा
देशः भारतम्
राज्यम् गुजरातराज्यम्
मण्डलम् वडोदरामण्डलम्
महानगरविस्तारः १४८.९५ चतुरस्रकि.मी.
जनसङ्ख्या(२०११) १,६०२,४२४
Government
 • Type महापौरपरिषद्-सर्वकारः(Mayor–council government)
 • Body राजकोट म्युनिसिपल् कोर्पोरेशन्
 • महापौरः भरत शाह
 • म्युनिसिपल कमीशनर् अश्विनीकुमार
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
पीनकोड
३९० ०XX
Area code(s) ०२६५
Vehicle registration जीजे-०६,जीजे-२९
साक्षरता ८१.२१%
भाषाः गुजराती, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website www.vmcegov.com

वडोदरा ( /ˈvəddərɑː/) (गुजराती: વડોદરા, आङ्ग्ल: Vadodara)महानगरं गुजरातराज्यस्य मध्यभागे स्थितस्य वडोदरामण्डलस्य केन्द्रमस्ति । एतन्महानगरं विश्वामित्रीनद्याः तीरे विकसितमस्ति । एतत् पूर्वं गायकवाडराज्यस्य राजधानी आसीत् । सद्यः गुजरातराज्यस्य बृहत्तमनगरेषु तृतीयमस्ति एतन्महानगरम् । अस्य बरोडा, सयाजीनगरी, वटोदरम् इति नामान्तराणि सन्ति ।

इतिहासः[सम्पादयतु]

नाम[सम्पादयतु]

पुरातत्वविदां मतमस्ति यत् २००० वर्षपूर्वम् अत्र आङ्कोत्तरानामकः ग्रामः आसीत् (तं ग्रामम् अद्य अकोटा इति जानन्ति जनाः)। तस्मात् ग्रामात् १ कि.मी. दूरे वटवृक्षाणां वनमासीत् । अतः तस्य स्थलस्य नाम वाडपाद्रका इति जातम् । वाडपाद्रकास्थलमधुना वडोदरा इति प्रख्यातमस्ति । परन्तु वडोदरा इति शब्दस्तु वटोदरम् इति संस्कृतशब्दात् आगतः । यस्यार्थः भवति वटवृक्षस्य उदरमिति । अतः अस्य वटोदरम् इति नामानतरमपि उक्तम् । अस्पष्टवक्तारः आङ्ग्लाः स्पष्टतया वडोदरा इति उच्चारणं कर्तुम् असमर्थाः आसन्, अतः ते बरोडा इति वदन्ति स्म । १९७४ तमे वर्षे गुजरातसर्वकारेण मूलनाम यदा प्रशासनिकनामत्वेन घोषितं, तदा वडोदरा इति नाम प्रसिद्धं जातम् । ततः पूर्वं सर्वे बरोडा इत्येव वदन्ति स्म आङ्ग्लजनसङ्गदोषत्वात् ।

शासनेतिहासः[सम्पादयतु]

१० शताब्दे अत्र चालुक्यवंशीयराजानां राज्यम् आसीत् । ततः क्रमेण सोलङ्की-वाघेला-मुघलवंशीयराजानां शासनमासीदत्र । १६७४ तमे वर्षे मराठावंशीयराज्ञौ दामजीगायकवाड-रघुनाथौ च मध्यगुजरातराज्यं स्वाधीनं कृत्वा मुघलसाम्राज्यस्य विनाशं स्पष्टं कृतवन्तौ । १९ तमे शताब्दे ‘एङ्गल्-मराठा’-जनयोः युद्धे जाते सति Divide and Rule इति कूटनीतेः उपयोगं कृत्वा आङ्ग्लाः गुजरातराज्योपरि स्वप्रभुत्वं प्रास्थापयन्त । ततः पुणेमहानगरस्य गायकवाडवंशीयाः मराठायोधाः 'पेशवा'जनैः सह युद्धाय उद्यताः अभूवन् । युद्धे स्वरक्षणं भवेत् इति चिन्तयित्वा गायकवाडराजानः आङ्ग्लैः सह सन्धिं कृतवन्तः । तस्यां सन्ध्यां वडोदरामहानगरम् आङ्ग्लानाम् आधिपत्यान्तर्गतम् अभूत् । परन्तु गायकवाडपरम्परायाः राजानः स्वस्य इतिहासस्य संरक्षणे सफलाः अभूवन् । ते वडोदरास्थितानां स्वप्रासादादीनां संरक्षणं कृतवन्तः । हैदराबाद्-मैसूरुमहानगरयोः अपि ते स्वस्य परम्परागतस्थानानां रक्षणं कृतवन्तः । वडोदरामहानगरस्य विकासः महाराजसयाजीराव-III इत्यस्य कुशलनेतृत्वेन जातः अस्ति । तस्य मुख्योद्देशः सामाजिक-आर्थिकस्थिरते भवेताम् इति आसीत् । अतः सः वस्त्रनिर्माणप्रक्रियायां क्रान्तिकारिपरिवर्तनं कृत्वा वडोदरामहानगरम् उद्योगक्षेत्रे अग्रे नीतवान् । सः शिक्षणक्षेत्रेऽपि क्रान्तिकारिपरिवर्तनानि कृतवान् । सः प्राथमिकशिक्षणम् अनिवार्यं भवेत् इति घोषितवान् । कन्याशिक्षणं भवेत् इति तस्य मुख्यलक्ष्यम् आसीत् । कारणं तदा भारते कन्याशिक्षणं नासीत् । एतावति उत्कृष्टे निर्णये सति न केवलम् आङ्ग्लाः, अन्ये जनाः अपि तस्य भूरिप्रशंसां कृतवन्तः । सः आदिवासि-यवनबालेभ्यः शालायाः निर्माणमपि कारितवान् । पौढशिक्षणस्य प्रोत्साहकः सः पुस्तकालयानां स्थापनां कृतवान् । तस्य शिक्षणक्षेत्रे बहु योगदानम् आसीत् । कलाप्रोत्साहनायापि सः भारतीयराज्ञेषु आदर्शः आसीत् ।

वीवक्षणीयस्थलानि[सम्पादयतु]

  • सयाजीरावोद्यानम् :- एतदुद्यानं नद्याः तीरेऽस्ति । १८७९ तमे वर्षे महाराजसयाजीराव-III इत्यनेना निर्मितम् एतत् उद्यानम् । अतः अस्योद्यानस्य नाम सयाजीरावोद्यानम् इति । ‘कमाटी’-उद्यानम् इत्यपि नामान्तरमस्य । ०.४ च.कि.मी. यावत् विस्तृते एतस्मिन् उद्याने, बहूनि वीक्षणीयस्थानानि सन्ति । यथा – वस्तुसङ्ग्रहालयौ, प्राणिसङ्ग्रहालयः, तारागृहम्, ‘फ्लावर् क्लोक्’, बालेभ्यः रेलयानम् च ।
  • एम्.एस्.युनिवर्सिटि :- ‘महाराजा सयाजीराव गायकवाड विश्वविद्यालयः’ पश्चिमभारतस्य सर्वोत्तमविश्वविद्यालयेषु अन्यतमः अस्ति । अत्र पुरातत्वविभागे स्थापिताः हरप्पासंस्कृतेः अवशेषाः प्राचीनभारतीयसंस्कृतेः वैभवस्य दर्पणाः सन्ति । तस्याः विषये विशेशज्ञानं भवत्यत्र । ये पुरातत्वविषयकम् अध्ययनं कुर्वन्ति, तेभ्यः ज्ञानार्जनस्योत्तमस्थलमस्ति । अस्य विश्वविद्यालयस्य नाम कलाशिक्षणाय अधिकप्रख्यातमस्ति । सङ्गीत-चित्रकला-नृत्यादिकलाः अत्रत्यं मुख्याकर्षणमस्ति । अत्र नवरात्रीपर्वनिमित्तम् कार्यक्रमाः अपि भवन्ति । ते कार्यक्रमाः छात्रसुनीताः (Well Managed by Students) भवन्ति ।

मार्गाः[सम्पादयतु]

विमानमार्गः[सम्पादयतु]

वडोदराविमानस्थानकं मुख्यनगरात् ५.७ कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गुजरातराज्यस्य अन्यनगरेभ्यः च वडोदरामहानगराय वायुयानानि सन्ति ।

धूमशकटमार्गः[सम्पादयतु]

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः वडोदरामहानगराय धूमशकटयानानि सन्ति । मुख्यतः अहमदाबाद-मुम्बई-देहली-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-हावडा-जयपुरम्-हरिद्वार-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गः[सम्पादयतु]

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः वडोदरामहानगराय 'बस्'यानानि अपि सन्ति । मुख्यतः अहमदाबाद-मुम्बई-देहली-जयपुरादिनगरेभ्यः 'बस्'यानानि सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

महाराजा सयाजीराव गायकवाड

महाराजा सयाजीराव विश्वविद्यालयः

सरयजीरावोद्यानम्

बाह्यानुबन्धः[सम्पादयतु]

https://vmc.gov.in/

http://timesofindia.indiatimes.com/city/vadodara

"https://sa.chped.com/w/index.php?title=वडोदरा&oldid=453472" इत्यस्माद् प्रतिप्राप्तम्