सामग्री पर जाएँ

मुद्दणः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मुद्दणः
यक्षगन सुन्दरम्
यक्षगन सुन्दरम्
मुद्दणः
मद्दणः
यक्षगान महकवि।
यक्षगान महकवि।
मद्दणः
महाकवि मुद्दन साहित्य।
महाकवि मुद्दन साहित्य।

“मुद्दण” (Muddana) कवेः काव्यनाम अस्ति । वस्तुतः कवेः नाम लक्श्मीनारायणप्पः । उडुपि मण्डलस्य ‘नन्दऴिके’ ग्रामे जन्म अभवत् । पिता पाठाऴि तिम्मप्पय्यः ,माता महालक्ष्मम्मा ।माता स्व पुत्रं प्रीय्त्या मुद्दण इति आहुतमेव तस्य काव्य नाम अभवत् । अविभक्त कुटुम्बे प्रवृद्धः मुद्दणः अधिक पठणस्य अवसरः न आसीत् । अतः व्यायाम शिक्षकस्य प्रशिक्षणं प्राप्य उडुपि प्रौढशालायां व्यायाम शिक्षक वृत्तेः अवलम्बनं करणीयम् अभवत् । मुद्दणस्य कृतयः रामाश्वमेध तथा अद्भुत रामायाणं , श्रीराम पट्टाभिषेकम् इत्येकं षट्पदि काव्यं , भगव्द्गीता तथा रामायणस्य कन्नडानुवादः ,कामशास्त्रम् उद्दिश्य लिखिता एकः ग्रन्थः , तथा गोदावरी इत्येकं काल्पनिकी कादम्बरि इत्यादि । “हृद्यमप्प गद्यवल्लि” इत्युक्ते काव्यस्य विषये यस्य आसक्तिः न भवति तस्य कृते हृदयस्पर्शी गद्यरूपे काव्यरचनां करोमि इति । मुद्दण सूक्ष्मरूपेण हास्य मिश्रित नूतन शैल्यां पत्नी मनोरमायाः कृते कथन क्थायाः वैखरि यस्य कस्यपि मनः आकर्शितं भवति । प्राचिनैः ग्रन्थैःप्रभावितः कवि मुद्दणः अनेकाः कृतयाः रचितवान् इति सर्व विधित । स्वयं लिखित हस्त प्रतिकृतयः , प्राचीनकृति एकं च प्राप्तं इति पत्रिकायां प्रकटयितुं प्रेशितवान् । सा एव पत्रिका“काव्य मञ्जरि” । स्व नामं प्रकटीकर्तुं अनिष्टः (Don’t like) मुद्दणः निःस्वार्थि इति वक्तुं शक्यते । स्वरचित “श्री रामा पट्टाभिषेकं ” कृतिं “महालक्ष्मी” इत्येक कवयित्री लिखितवती इत्यपि उक्तवान् । दुरदृष्टकरम् इत्युक्ते ईदृषः अपूर्वं कविरत्न विधिन तस्य त्रयोदशि वयसि ग्रस्टम् (kabalisu)अभवत् । क्रि .श .१८६९तमे वर्षे जन्मजाता कविमुद्दण मरणं प्राप्तवान् १९०१ तमे वर्षे ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.chped.com/w/index.php?title=मुद्दणः&oldid=425615" इत्यस्माद् प्रतिप्राप्तम्