सामग्री पर जाएँ

सुरत

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सूरत इत्यस्मात् पुनर्निर्दिष्टम्)
सूर्यपुरमहानगरम्

સુરત

Surat
'Diamond City of the world'
सूर्यपुरमहानगरम्
सूर्यपुरमहानगरम्
देशः भारतम्
राज्यम् गुजरातराज्यम्
मण्डलम् सुरतमण्डलम्
महानगरविस्तारः ३२६.५१५ चतुरस्रकि.मी.
जनसङ्ख्या(२०११) ७,५७३,७३३
Government
 • Type महापौरपरिषद्-सर्वकारः(Mayor–council government)
 • Body सुरत म्युनिसिपल् कोर्पोरेशन्
 • महापौरः निरञ्जनः झञ्झमेरा
 • म्युनिसिपल कमीशनर् मनोजकुमार दास
Demonym(s) सुरती
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
पीनकोड
३९५ ०XX, ३९४ XXX
Area code(s) ०७९
Vehicle registration जीजे-०५,जीजे-२८
साक्षरता ८६.६५%
भाषाः गुजराती, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website www.suratmunicipal.gov.in

सुरत ( /ˈsʊrətəm/) (गुजराती: સુરત, आङ्ग्ल: Surat)महानगरं गुजरातराज्यस्य दक्षिणे तापीनद्याः तीरे स्थितं महानगरमस्ति । भारतस्य, गुजरातराज्यस्य च अन्यनगरेभ्यः आप्रवासस्य (immigration) आधिक्यात् एतन्महानगरं शीघ्रविकासं कुर्वदस्ति । सद्यः सुरतमहानगरस्य ७०% जनसङ्ख्या नगरेतरवासिनामस्ति । अतः अत्र गुजराती, हिन्दी, आङ्ग्लभाषानां विद्यालयाः सन्ति । अत्र मराठी-बङ्गाली-तमिळ-तेलुगु-उडिया-मलयालमभाषानामपि विद्यालयाः दरिदृश्यन्ते । सुरतमण्डलस्य मुख्यकेन्द्रमस्ति एतन्महानगरम् । भारतस्य स्वच्छतमनगरेषु सुरतमहानगरं सर्वोच्चस्थानेऽस्ति । 'सिल्क सिटी', वज्रनगरम् (The Diamond City), हरितनगरम् (Green City) इति प्रख्यातमेतन्महानगरम् । अस्य सूर्यपुरम् इति नामान्तरम् अस्ति । महानगरस्यास्य वर्तमानं यथा उज्ज्वलमस्ति, तथैव भूतकालोपि आसीत् । आङ्ग्लानां प्रप्रथमशासनम् एतन्महानगरे आरब्धम्, आभारते विस्तृतञ्च । ‘डच्’-‘पुर्तगाली’-जनानाम् एतत् मुख्यव्यापारस्थानमासीत् ।

इतिहासः[सम्पादयतु]

क्रिस्ताब्दस्य ३०० वर्षपूर्वमपि सुरतमहानगरस्येतिहासः अतीव तेजस्वी आसीत् । मूलतः एतन्महानगरं हिन्दुपरम्पराम् अनुसरतां नगरमासीत् । १५०० तः १५२० पर्यन्तम् अस्य नाम सूर्यपुरम् इति आसीत् । अत्र भृगु-सौवीरा-नामकराजानौ क्रमेण शासनं चक्रतुः । १२ शताब्दे 'पारसी'जनाः अत्र स्थायिरूपेण निवसितवन्तः । १७५९ तमे वर्षे मुघलशासकेभ्यः एतन्महानगरम् आङ्ग्लाः बलेन नीतवन्तः । सुरतमहानगरं तापीनद्याः तीरे, अरबीसागरतटे च विकसितम् अस्ति । अस्य समुद्रतटविस्तारः ६ कि.मी. लम्बमानः अस्ति । अतः प्रचीनकालात् एतन्महानगरं व्यापारस्य मुख्यस्थानम् अस्ति । १६, १७, १८ शताब्देषु अस्य समुद्रतटः भारतस्य प्रमुखं व्यापारकेन्द्रमासीत् । एतन्महानगरं पोत(Ship)निर्माणस्यापि मुख्यं केन्द्रमासीत् ।

समुद्रतटेतिहासः[सम्पादयतु]

१६ तमे शताब्दे निर्मितस्य अत्रत्यस्य राजदुर्गस्य प्राचीनस्मारकेषु गणना भवति । पुरा एषः दुर्गः सुरतमहानगरम् आक्रमणकारैः रक्षति स्म । कर्णावतीमहानगरस्य राजा ‘महमूद्-III’ (१५३८-१५५४) आदिष्टवान् आसीत् "यथा दुर्गः दुर्जेयः भवेत् तथास्य निर्माणं भवतु" इति । आदेशानुसारं ‘साफि-आघा’नामकः तुर्कीसैनिकः दुर्गनिर्माणस्य दायित्वं स्व्यकरोत् । दुर्गनिर्माणस्य कार्यं १७४६ तमे वर्षे समाप्तं जातम् । राजा यथा इष्टवान् आसीत्, तथैव दुर्गस्य निर्माणं जातम् आसीत् । अतः राजा तं ‘खुदावन्द् खान्’ इति नामकरणं कृतवान् । ततः ‘अक्बर्’-राजा सुरतस्य अधिपतिः जातः । यदा सः दिल्लीमहानगरं गतवान्, तदा स्वस्य विश्वस्तं ‘सिधि’ इत्येनम् उपराजत्वेन नियुक्तवान् । परन्तु १८५९ तमे वर्षे ‘सिधि’ इत्यस्मात् आङ्ग्लाः एनं दुर्गं बलात् नीतवन्तः ।

वीक्षणीयस्थानानि[सम्पादयतु]

प्राचीनकालात् सुरतमहानगरं बाह्यप्रदेशात् आगतानां निवासस्थानम् अस्ति । अतः भिन्नसंस्कृतीनां, भिन्नसम्प्रदायपथां मुख्यस्थानमपि एतन्महानगरम् अभूत् । अत्र यानि वीक्षणीयस्थलानि सन्ति, तानि भिन्नसंस्कृतीनां स्मारकाणि सन्ति । यथा – सुरतमहानगरस्य कोटः(Fort), 'पारसी अगियारी', चिन्तामणिजैनमन्दिरं, सरदार् वल्लभभाई पटेलस्मारकं, दाण्डीसमुद्रतटः, तीथलसमुद्रतटः, गोपीतडागः, ‘नवसईद् मस्जिद्’, वीरनर्मदसरस्वतीमन्दिरम् इति ।

सुरतमहानगरस्य कोटः[सम्पादयतु]

१५४० तमे वर्षे ‘सुल्तान् महमुद्-III’ सुरतमहानगरकोटस्य (સુરતનો કોટ) निर्माणं कारितवान् । सद्यः अत्र सर्वकारकार्यालयाः सन्ति । परन्तु प्रवासिनः दुर्गस्य सर्वोच्चाट्टं गत्वा तापीनद्याः, सुरतमहानगरस्य च हृदयाह्लादकं दृश्यं द्रष्टुं शक्नुवन्ति ।

'पारसी अगियारी'[सम्पादयतु]

एतत् 'पारसी'जनानां मुख्यं प्रार्थनास्थानमस्ति । अस्य समीपे अन्यान्यपि बहूनि लघुप्रार्थनास्थानानि सन्ति । अत्र 'पारसी'-इतरजनानां प्रवेशनिषेधोऽस्ति ।

चिन्तामणिजैनमन्दिरम्[सम्पादयतु]

१७ तमे शताब्दे ‘बादशाह् औरङ्गजेब्’ इत्यस्य शासनकाले चिन्तामणिजैनमन्दिरं निर्मितमासीत् । यवनाः मन्दिरधनलुण्ठकाः आसन्, अतः अस्य बाह्यरूपम् अत्यन्तं साधारणं दृश्यते । परन्तु अन्तः अद्भुतशिल्पकलायाः दर्शनं भवति । अन्तः काष्ठस्य ये स्तम्भाः सन्ति, ते प्राकृतिकरङ्गेन रञ्जिताः सन्ति ।

सरदार् वल्लभभाई पटेलस्मारकम्[सम्पादयतु]

१९८९ तमे वर्षे सरदार् वल्लभभाई पटेलस्मारकस्य स्थापना कृता । अत्र सुरतमहानगरस्य इतिहासस्य वस्तूनि, अन्यानि पुरातनवस्तूनि च प्रदर्शन्यां स्थापितानि सन्ति । एतत् स्मारकं सर्वकारावकाशेषु, रविवासरे च पिहितं भवति । परन्तु अन्यदिनेषु ९-११:३०, २:४५-५:४५ समयपर्यन्तम् आगन्तुकानां कृते उद्घाटितं भवति । अत्र तारालयः (planetarium) अस्ति । अत्र अन्तरिक्षप्रदर्शनं भवति ।

अन्यान्यपि वीक्षणीयस्थलानि सन्ति एतस्मिन् महानगरे, यत्र प्रवासिनः अधिकसङ्ख्यायां गच्छन्ति । तेषु एकस्य चित्रं दत्तमस्ति अत्र ।

तीथलसमुद्रतटस्य रमणीयं दृश्यम्

मार्गाः[सम्पादयतु]

विमानमार्गः[सम्पादयतु]

सुरतविमानस्थानकं मुख्यनगरात् १६ कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गुजरातराज्यस्य अन्यनगरेभ्यः च सुरतमहानगराय वायुयानानि सन्ति ।

धूमशकटमार्गः[सम्पादयतु]

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः सुरतमहानगराय धूमशकटयानानि सन्ति । मुख्यतः अहमदाबाद्-मुम्बई-देहली-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-हावडा-जयपुरम्-हरिद्वार-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गः[सम्पादयतु]

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः सुरतमहानगराय 'बस्'यानानि अपि सन्ति । मुख्यतः अहमदाबाद्-मुम्बई-देहली-जयपुरादिनगरेभ्यः 'बस्'यानानि सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सूर्यपुरसंस्कृतपाठशाला

डुम्मस समुद्रतटः

बाह्यानुबन्धः[सम्पादयतु]

http://www.suratmunicipal.org/Contents/Default.aspx Archived २०१४-०२-०८ at the Wayback Machine

http://www.mapsofindia.com/surat/

http://timesofindia.indiatimes.com/city/surat

"https://sa.chped.com/w/index.php?title=सुरत&oldid=481860" इत्यस्माद् प्रतिप्राप्तम्