सामग्री पर जाएँ

सन्तरणक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Swimming इत्यस्मात् पुनर्निर्दिष्टम्)
सन्तरणक्रीडा
सन्तरणस्य दृश्यम्
नियामकगणः फेडरेशन् इन्टरनेशनेल डी नटशन् (फिना)
उपनाम(नि) तरति
समवायः यः कोऽपि
वैशिष्ट्यसमूहः
वर्गीकरणम् जलक्रीडा
उपस्थितिः
ओलिम्पिक् क्रैस्तवीय १८९६ तः-

सन्तरणक्रीडा(Swimming) जलक्रीडासु अन्यतमा ।

सन्तरणक्रीडा व्यक्तिगतरूपेण सामूहिकरूपेण च क्रीडन्ति । एषा क्रीडा मनोरञ्जनस्य साधनमस्ति । शारीरकेण मानसिकरुपेण च अतीव आनन्दं वितरति । शरीरं भारहीनं मनश्च शान्तं च करोति । अनेके रोगाः अपि अनया शाम्यन्ति ।

ऐतिहासिकी पृष्ठभूमिः[सम्पादयतु]

पुराकाले साम्प्रतमिव यातायातयोः साधनानि नासन् । व्यापारास्तथा गमनागमनानि नदीमार्गेण समुद्रमार्गेण वा विधीयन्ते स्म । ग्रामीणजनाः सरसीषु तडागेषु वा, तथा नद्यादीनां तटेषु वसतिमत्सु नगरेषु तेषां नागरिकाः सन्तरणेन आत्मनो मनोरञ्जनं शारीरक-स्वास्थ्यलाभं च प्राप्नुवन्ति स्म । ग्रीक्-रोम्-अमेरिका-इंग्लैण्ड् प्रभृतिषु देशेषु अपि सन्तरणस्य प्रमाणानि प्राप्यन्ते । तानि सङ्ग्रहालयेषु द्रष्टुं शक्यन्ते । भारतस्य स्वातन्त्र्यानन्तरं सन्तरणक्रीडायाम् अवधानं दत्तम् । अस्याः क्रीडायाः विकासाय विश्वविद्यालयेषु पाठयक्रमाङ्गत्वेन सन्तरणक्रीडायाः प्रशिक्षणम् आरब्धम् । सन्तरणस्पर्धानां समायोजनानि विद्यालये, महाविद्यालये, विश्वविद्यालये, राष्ट्रियस्तरे च विधीयन्ते । साम्प्रतं सन्तरणक्रीडायाः अन्तराष्ट्रियेस्तरे महत्त्वं स्थानं मन्यते ।

वैज्ञानिकानां, इतिहासकाराणां च मतानुसारेण सन्तरणक्रीडा शिलायुगादारभ्य वर्तते । ७,००० वर्षात् पूर्वतन चित्रकलायां सन्तरणस्य विषयं वर्तते, एतेन सन्तरणम् आसीदिति ज्ञायते । क्रिस्तोः २,००० वर्षात् पूर्वं सन्तरणक्रीडायाः लिखितं प्रमाणं वर्तते । गिल्गमेश्,इलियड्,ओडिस्सि,बैबल्,बिवुल्फ्,कुरान् इत्यादि ग्रर्न्थेषु सन्तरणस्य उल्लेखाः वर्तन्ते । १७७८ तमे वर्षे निकोलस् वेमन्(Nikolaus Wynmann) जर्मनी देशस्य भाषाप्रवाचकः सन्तरणस्य विषये पुस्तकं लिखितवान् । एतत् सन्तरणस्य प्रथम पुस्तकं वर्तते । तस्य पुस्तकस्य नाम, द स्विम्मर्अथवाए डैलोग् ओन् द आर्ट् आफ् स्विम्मिङ्ग् । १८०० तमस्य वर्षस्य समीपे अमेरिकादेशे सन्तरणस्य स्पर्धा आरब्धा । आरम्भे बाक् स्ट्रोक् प्रकारः स्पर्धायाम् आरब्धा । १८७३ तमे वर्षे जान् अर्थर् ट्रजन्(John Arthur Trudgen) नूतनतया सण्तरणशैलीं प्रदर्शितवान् । तस्य नाम ट्रजन् इत्येव नाम आसीत् । एषा शैली सैड् स्ट्रोक् इत्यनेन आरब्धा । १८९६ तमे वर्षे अथेन्स्-नगरे ओलम्पिक् क्रीडोत्सवे प्रथमवारं सन्तरणक्रीडायाः स्पर्धा जाता । १९०२ तमे वर्षे रिच्मण्ड् सिविल्-वर्यः फ्रण्ट् क्राल्(Front Crawl) प्रकारः पाश्चिमात्य राष्ट्रेभ्यः प्रदर्शितवान् । १९०८ तमे वर्षे विश्वसन्तरणसमितिः(Fédération Internationale de Natation (FINA)) निर्मितः । १९३० तमे वर्षे बटर्-फ्लै इति सन्तरणप्रकारः आरब्धः । १९५२ तमे वर्षे बटर्-फ्लै सन्तरणप्रकारः विद्यमानेषु प्रकारेषु नान्तर्भवति, एषः भिन्नप्रकारः इति अङ्गीकृतः ।

सन्तरणप्रकाराः[सम्पादयतु]

स्वतन्त्रं सन्तरणम् (Free Style)[सम्पादयतु]

अस्मिन् प्रकारे सन्तरणशीले जने किमपि कीदृशमपि बन्धनं न भवति । स कामपि निश्चितां पद्धतिं न श्रित्वा स्वस्य ह्स्तौ पादौ च चालयितुं स्वतन्त्रो भवति । हस्तयोः पदयोः स्वतन्त्ररुपेण् युगपद् वा प्रयोगं कर्तुं शक्नोति ।

वक्षः साहाय्येन सन्तरणम् (Breast Stroke)[सम्पादयतु]

अस्यां पद्धतौ शरीरं प्रतिक्षणं सल्लिस्य समतलं स्थाप्यते । हस्तौ युगपद् वक्षसोऽग्रे वर्धयतस्तथा पुनर्हस्तौ पृष्ठे आनीयेते । पादौ बहिर्भागे तथा पृष्ठभागे वलितावेव स्तः । शिरस एको भागो जलस्तरादूर्ध्वं तिष्ठति वलनावस्थायां धावनसमाप्तौ चोभाभ्यां हस्ताभ्यां स्पर्शः क्रियते ।

उच्छलनपूर्वकं सन्तरणम् (Butter Fly)[सम्पादयतु]

एतस्मिन् विधौ स्कन्धौ पानियतलस्य समतलौ भवतः । पादावुच्चावच दिशोर्मज्जतः । भुजे अग्रे वर्द्धेते । ह्स्तयोः पादयोश्चास्य विधेरतिरिक्तमन्येन केनापि प्रकारेण चालनं त्रुटिः (फाऊल्) मन्यते ।

कटिसाहाय्येन सन्तरणम् (Back Stroke)[सम्पादयतु]

अत्र प्रतियोगिनः समग्रं धावनं स्वस्याः कटया बलेन तीर्त्वा पूर्यते । अस्मिन् द्वावपि ह्स्तौ पादौ च क्रमेणोर्ध्वाधो भागयोर्वर्तुलसीम्नि सञ्चाल्य तीर्यते । क्रीडा -क्षेत्रम् -सन्तरण् -प्रतियोगिताया आयोजनं कस्मिन्नपि तडागे भवति । साम्प्रतं कृत्रिमाः सरस्यो निर्मीयन्ते यासामायामा भिन्न-भिन्न भवन्ति । विश्वक्रीडोत्सवेषु ५० मीटरदीर्घा सरसी प्रयुज्यते यां ‘पूल्’ (Pool) इति कथयन्ति । अस्या आयाममष्टभागेषु विभजन्ति । बेक-स्ट्रोक्-पद्धतिकं तरणं परित्यज्यान्येषु प्रकारेषु क्रीडारम्भो निमज्जन -(डाइव् Dive)पद्धत्या भवति । धारण-वस्त्रम् -पुरुषाः सन्तरणकाले कटिवस्त्रं (जांघिय) धारयन्ति महिलाश्च कटि-पृष्ठाग्राच्छादकं (वन-पीस) वस्त्रं धारयन्ति । अधिकारिणः-अन्ताराष्ट्रियावश्यकतानुसारमेकः सञ्चालकः, एक आरम्भकस्तथा द्वौ निर्णायकौ भवन्ति । निमज्जनप्रक्रियाः- सन्तरणकर्तारः प्रतियोगितासु १ उपस्थाय २- शिरोदेशेन, ३- विपरीतमुखेन, ४- धावनपूर्वकं ५- चक्रभ्रमणेन ६- कूर्दित्वा वा निज्जनप्रक्रियामाचरन्ति ।

इमाः प्रक्रियाः -फारवर्ड डाइव Ferward Dive बक डाइव Back Dive रिवर्स डाइव Reuers Dive, समरसार्ट् -Summer Sart इति नामभिः परिचीयन्ते । सन्तरण- सीम -पुरुषेभ्यः १०० मीटरत आरभ्य १५०० मीटर -पर्यन्तं स्वतन्त्रसन्तरण- प्रतियोगिता विश्वक्रीडोत्सवेष्वायोज्यन्ते स्त्रीभ्यश्च ५०० मीटरपर्यन्तम् ब्रेस्टस्ट्रोक-बटर -फ्लाई- बेक -स्ट्रोक-प्रतियोगितानामायामाः १०० मीटरतो २०० मीटारपर्यन्ता भवन्ति । एतासु प्रतियोगितासु कीर्तिमानानि स्थापयदभ्यो भारते ‘अर्जुनपुरस्कारः’ तथा ‘पद्मभूषण’ सम्माना अपि प्रदीयन्ते ।

साधनानि[सम्पादयतु]

संतरणक्रीडायाः श्लोकः[सम्पादयतु]

भूमौ सञ्चरणेन धावन-कला-प्रावीण्यलब्ध्या तथा
यद्वत् क्रीडन-नैपुणीं विशदयन् ख्यातोऽभवन् मानवः ।
तद्वत सन्तरणेन वारिणि परां प्रौढिं श्रितः शाश्वतीं
क्रीडां सन्तरणेऽपि भूरि-विभवां व्यापारयन् राजते ॥
तरणप्रतिगोगिताविधौ, मनुजं प्रापयतीह सौश्रियम् ।
जलकेलरतीव कोमला, तरलैः सन्तरणैः परिष्कृता ॥

चित्रवीथिका[सम्पादयतु]

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

"https://sa.chped.com/w/index.php?title=सन्तरणक्रीडा&oldid=262805" इत्यस्माद् प्रतिप्राप्तम्